B 540-30 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/30
Title: Pratyaṅgirāstotra
Dimensions: 29 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1473
Remarks: = 1248/28?
Reel No. B 540/30
Inventory No. 55241
Title Pratyaṅgirāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.0 x 9.5 cm
Binding Hole
Folios 10
Lines per Folio 9–10
Foliation figures in the upper fright hand margin on the verso
Place of Deposit NAK
Accession No. 5/1473
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṁ namaḥ pratyaṅgirāyai taduktaṃ kubjikāmate || oṃ asya pratyaṅgirāstotramaṃtrasya mahādeva ṛṣir anuṣṭup chandaḥ pratyaṃgirā devatā hūṃ bījaṃ svāhā śakti mām(!)abhiṣṭasidhyarthe jape viniyogaḥ ||
śrīkubjikovāca ||
maṃdarasthaṃ sukhāsīnaṃ bhagavantaṃ maheśvaraṃ
samupāgamya caraṇau pārvvatī paripṛ[c]chati ||
śrīdevī uvāca ||
dhāriṇī paramā vidyā pratyaṃgirā mahottamā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || (fol. 1r1–5)
End
oṁ hrīṃ hraṃ phaṭ pratyaṃgire svāhā iti vipaītaprayaṃgirāmālāmaṃtraprayogavidhi[ḥ] samāptaṃ || ○ ||likhitaṃ maithilā śrījādevajī‥ śubham bhūyāt || ○ || atha pratyaṃgirāmūlamaṃta || || oṁ oṁ hūṃ hūṃ pratyaṃgirā phreṃ sphreṃ vikaṭadaṃṣṭre kāli kāli 2 sphreṃ sphreṃ phaṭkāriṇī mama sar(!)vaśatruṃ kṣedaya 2 svādaye 2 sarvvaduṣṭān māraya 2 khaṅgena chiṃddi 2 bhiṃdi 2 kici 2 rudhiraṃ sphreṃ sphreṃ kāli 2 kāli 2 mahākāḷi 2 oṁ auṃ hrīṃ krāṃ hūṃ phaṭ svāhā || 1002 || jāpa || oṃ pratyaṃgirā mahāmāyā prasanno stu jagad ambike samarpayāmi namaḥ || ○ || || || || || || || || (fol. 10r8–10v4)
Microfilm Details
Reel No. B 540/30
Date of Filming 08-11-1973
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks = A 1248-28(1)?
Catalogued by AP
Date 01-02-2011